Declension table of ?kuṅkumāruṇa

Deva

MasculineSingularDualPlural
Nominativekuṅkumāruṇaḥ kuṅkumāruṇau kuṅkumāruṇāḥ
Vocativekuṅkumāruṇa kuṅkumāruṇau kuṅkumāruṇāḥ
Accusativekuṅkumāruṇam kuṅkumāruṇau kuṅkumāruṇān
Instrumentalkuṅkumāruṇena kuṅkumāruṇābhyām kuṅkumāruṇaiḥ kuṅkumāruṇebhiḥ
Dativekuṅkumāruṇāya kuṅkumāruṇābhyām kuṅkumāruṇebhyaḥ
Ablativekuṅkumāruṇāt kuṅkumāruṇābhyām kuṅkumāruṇebhyaḥ
Genitivekuṅkumāruṇasya kuṅkumāruṇayoḥ kuṅkumāruṇānām
Locativekuṅkumāruṇe kuṅkumāruṇayoḥ kuṅkumāruṇeṣu

Compound kuṅkumāruṇa -

Adverb -kuṅkumāruṇam -kuṅkumāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria