सुबन्तावली ?कुङ्कुमारुण

Roma

पुमान्एकद्विबहु
प्रथमाकुङ्कुमारुणः कुङ्कुमारुणौ कुङ्कुमारुणाः
सम्बोधनम्कुङ्कुमारुण कुङ्कुमारुणौ कुङ्कुमारुणाः
द्वितीयाकुङ्कुमारुणम् कुङ्कुमारुणौ कुङ्कुमारुणान्
तृतीयाकुङ्कुमारुणेन कुङ्कुमारुणाभ्याम् कुङ्कुमारुणैः कुङ्कुमारुणेभिः
चतुर्थीकुङ्कुमारुणाय कुङ्कुमारुणाभ्याम् कुङ्कुमारुणेभ्यः
पञ्चमीकुङ्कुमारुणात् कुङ्कुमारुणाभ्याम् कुङ्कुमारुणेभ्यः
षष्ठीकुङ्कुमारुणस्य कुङ्कुमारुणयोः कुङ्कुमारुणानाम्
सप्तमीकुङ्कुमारुणे कुङ्कुमारुणयोः कुङ्कुमारुणेषु

समास कुङ्कुमारुण

अव्यय ॰कुङ्कुमारुणम् ॰कुङ्कुमारुणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria