Declension table of kuṣmāṇḍa

Deva

MasculineSingularDualPlural
Nominativekuṣmāṇḍaḥ kuṣmāṇḍau kuṣmāṇḍāḥ
Vocativekuṣmāṇḍa kuṣmāṇḍau kuṣmāṇḍāḥ
Accusativekuṣmāṇḍam kuṣmāṇḍau kuṣmāṇḍān
Instrumentalkuṣmāṇḍena kuṣmāṇḍābhyām kuṣmāṇḍaiḥ kuṣmāṇḍebhiḥ
Dativekuṣmāṇḍāya kuṣmāṇḍābhyām kuṣmāṇḍebhyaḥ
Ablativekuṣmāṇḍāt kuṣmāṇḍābhyām kuṣmāṇḍebhyaḥ
Genitivekuṣmāṇḍasya kuṣmāṇḍayoḥ kuṣmāṇḍānām
Locativekuṣmāṇḍe kuṣmāṇḍayoḥ kuṣmāṇḍeṣu

Compound kuṣmāṇḍa -

Adverb -kuṣmāṇḍam -kuṣmāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria