Declension table of kuṣṭhin

Deva

NeuterSingularDualPlural
Nominativekuṣṭhi kuṣṭhinī kuṣṭhīni
Vocativekuṣṭhin kuṣṭhi kuṣṭhinī kuṣṭhīni
Accusativekuṣṭhi kuṣṭhinī kuṣṭhīni
Instrumentalkuṣṭhinā kuṣṭhibhyām kuṣṭhibhiḥ
Dativekuṣṭhine kuṣṭhibhyām kuṣṭhibhyaḥ
Ablativekuṣṭhinaḥ kuṣṭhibhyām kuṣṭhibhyaḥ
Genitivekuṣṭhinaḥ kuṣṭhinoḥ kuṣṭhinām
Locativekuṣṭhini kuṣṭhinoḥ kuṣṭhiṣu

Compound kuṣṭhi -

Adverb -kuṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria