Declension table of ?kuṣṭhala

Deva

NeuterSingularDualPlural
Nominativekuṣṭhalam kuṣṭhale kuṣṭhalāni
Vocativekuṣṭhala kuṣṭhale kuṣṭhalāni
Accusativekuṣṭhalam kuṣṭhale kuṣṭhalāni
Instrumentalkuṣṭhalena kuṣṭhalābhyām kuṣṭhalaiḥ
Dativekuṣṭhalāya kuṣṭhalābhyām kuṣṭhalebhyaḥ
Ablativekuṣṭhalāt kuṣṭhalābhyām kuṣṭhalebhyaḥ
Genitivekuṣṭhalasya kuṣṭhalayoḥ kuṣṭhalānām
Locativekuṣṭhale kuṣṭhalayoḥ kuṣṭhaleṣu

Compound kuṣṭhala -

Adverb -kuṣṭhalam -kuṣṭhalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria