सुबन्तावली ?कुष्ठल

Roma

नपुंसकम्एकद्विबहु
प्रथमाकुष्ठलम् कुष्ठले कुष्ठलानि
सम्बोधनम्कुष्ठल कुष्ठले कुष्ठलानि
द्वितीयाकुष्ठलम् कुष्ठले कुष्ठलानि
तृतीयाकुष्ठलेन कुष्ठलाभ्याम् कुष्ठलैः
चतुर्थीकुष्ठलाय कुष्ठलाभ्याम् कुष्ठलेभ्यः
पञ्चमीकुष्ठलात् कुष्ठलाभ्याम् कुष्ठलेभ्यः
षष्ठीकुष्ठलस्य कुष्ठलयोः कुष्ठलानाम्
सप्तमीकुष्ठले कुष्ठलयोः कुष्ठलेषु

समास कुष्ठल

अव्यय ॰कुष्ठलम् ॰कुष्ठलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria