Declension table of ?kuṣṭhagala

Deva

MasculineSingularDualPlural
Nominativekuṣṭhagalaḥ kuṣṭhagalau kuṣṭhagalāḥ
Vocativekuṣṭhagala kuṣṭhagalau kuṣṭhagalāḥ
Accusativekuṣṭhagalam kuṣṭhagalau kuṣṭhagalān
Instrumentalkuṣṭhagalena kuṣṭhagalābhyām kuṣṭhagalaiḥ kuṣṭhagalebhiḥ
Dativekuṣṭhagalāya kuṣṭhagalābhyām kuṣṭhagalebhyaḥ
Ablativekuṣṭhagalāt kuṣṭhagalābhyām kuṣṭhagalebhyaḥ
Genitivekuṣṭhagalasya kuṣṭhagalayoḥ kuṣṭhagalānām
Locativekuṣṭhagale kuṣṭhagalayoḥ kuṣṭhagaleṣu

Compound kuṣṭhagala -

Adverb -kuṣṭhagalam -kuṣṭhagalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria