सुबन्तावली ?कुष्ठगल

Roma

पुमान्एकद्विबहु
प्रथमाकुष्ठगलः कुष्ठगलौ कुष्ठगलाः
सम्बोधनम्कुष्ठगल कुष्ठगलौ कुष्ठगलाः
द्वितीयाकुष्ठगलम् कुष्ठगलौ कुष्ठगलान्
तृतीयाकुष्ठगलेन कुष्ठगलाभ्याम् कुष्ठगलैः कुष्ठगलेभिः
चतुर्थीकुष्ठगलाय कुष्ठगलाभ्याम् कुष्ठगलेभ्यः
पञ्चमीकुष्ठगलात् कुष्ठगलाभ्याम् कुष्ठगलेभ्यः
षष्ठीकुष्ठगलस्य कुष्ठगलयोः कुष्ठगलानाम्
सप्तमीकुष्ठगले कुष्ठगलयोः कुष्ठगलेषु

समास कुष्ठगल

अव्यय ॰कुष्ठगलम् ॰कुष्ठगलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria