Declension table of kuṣṭhānvita

Deva

NeuterSingularDualPlural
Nominativekuṣṭhānvitam kuṣṭhānvite kuṣṭhānvitāni
Vocativekuṣṭhānvita kuṣṭhānvite kuṣṭhānvitāni
Accusativekuṣṭhānvitam kuṣṭhānvite kuṣṭhānvitāni
Instrumentalkuṣṭhānvitena kuṣṭhānvitābhyām kuṣṭhānvitaiḥ
Dativekuṣṭhānvitāya kuṣṭhānvitābhyām kuṣṭhānvitebhyaḥ
Ablativekuṣṭhānvitāt kuṣṭhānvitābhyām kuṣṭhānvitebhyaḥ
Genitivekuṣṭhānvitasya kuṣṭhānvitayoḥ kuṣṭhānvitānām
Locativekuṣṭhānvite kuṣṭhānvitayoḥ kuṣṭhānviteṣu

Compound kuṣṭhānvita -

Adverb -kuṣṭhānvitam -kuṣṭhānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria