Declension table of kuṣṭha

Deva

NeuterSingularDualPlural
Nominativekuṣṭham kuṣṭhe kuṣṭhāni
Vocativekuṣṭha kuṣṭhe kuṣṭhāni
Accusativekuṣṭham kuṣṭhe kuṣṭhāni
Instrumentalkuṣṭhena kuṣṭhābhyām kuṣṭhaiḥ
Dativekuṣṭhāya kuṣṭhābhyām kuṣṭhebhyaḥ
Ablativekuṣṭhāt kuṣṭhābhyām kuṣṭhebhyaḥ
Genitivekuṣṭhasya kuṣṭhayoḥ kuṣṭhānām
Locativekuṣṭhe kuṣṭhayoḥ kuṣṭheṣu

Compound kuṣṭha -

Adverb -kuṣṭham -kuṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria