Declension table of kuṣṭha

Deva

MasculineSingularDualPlural
Nominativekuṣṭhaḥ kuṣṭhau kuṣṭhāḥ
Vocativekuṣṭha kuṣṭhau kuṣṭhāḥ
Accusativekuṣṭham kuṣṭhau kuṣṭhān
Instrumentalkuṣṭhena kuṣṭhābhyām kuṣṭhaiḥ kuṣṭhebhiḥ
Dativekuṣṭhāya kuṣṭhābhyām kuṣṭhebhyaḥ
Ablativekuṣṭhāt kuṣṭhābhyām kuṣṭhebhyaḥ
Genitivekuṣṭhasya kuṣṭhayoḥ kuṣṭhānām
Locativekuṣṭhe kuṣṭhayoḥ kuṣṭheṣu

Compound kuṣṭha -

Adverb -kuṣṭham -kuṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria