Declension table of kuṇṭha

Deva

NeuterSingularDualPlural
Nominativekuṇṭham kuṇṭhe kuṇṭhāni
Vocativekuṇṭha kuṇṭhe kuṇṭhāni
Accusativekuṇṭham kuṇṭhe kuṇṭhāni
Instrumentalkuṇṭhena kuṇṭhābhyām kuṇṭhaiḥ
Dativekuṇṭhāya kuṇṭhābhyām kuṇṭhebhyaḥ
Ablativekuṇṭhāt kuṇṭhābhyām kuṇṭhebhyaḥ
Genitivekuṇṭhasya kuṇṭhayoḥ kuṇṭhānām
Locativekuṇṭhe kuṇṭhayoḥ kuṇṭheṣu

Compound kuṇṭha -

Adverb -kuṇṭham -kuṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria