Declension table of kuṇḍikā

Deva

FeminineSingularDualPlural
Nominativekuṇḍikā kuṇḍike kuṇḍikāḥ
Vocativekuṇḍike kuṇḍike kuṇḍikāḥ
Accusativekuṇḍikām kuṇḍike kuṇḍikāḥ
Instrumentalkuṇḍikayā kuṇḍikābhyām kuṇḍikābhiḥ
Dativekuṇḍikāyai kuṇḍikābhyām kuṇḍikābhyaḥ
Ablativekuṇḍikāyāḥ kuṇḍikābhyām kuṇḍikābhyaḥ
Genitivekuṇḍikāyāḥ kuṇḍikayoḥ kuṇḍikānām
Locativekuṇḍikāyām kuṇḍikayoḥ kuṇḍikāsu

Adverb -kuṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria