Declension table of ?kuṇḍaprastha

Deva

MasculineSingularDualPlural
Nominativekuṇḍaprasthaḥ kuṇḍaprasthau kuṇḍaprasthāḥ
Vocativekuṇḍaprastha kuṇḍaprasthau kuṇḍaprasthāḥ
Accusativekuṇḍaprastham kuṇḍaprasthau kuṇḍaprasthān
Instrumentalkuṇḍaprasthena kuṇḍaprasthābhyām kuṇḍaprasthaiḥ kuṇḍaprasthebhiḥ
Dativekuṇḍaprasthāya kuṇḍaprasthābhyām kuṇḍaprasthebhyaḥ
Ablativekuṇḍaprasthāt kuṇḍaprasthābhyām kuṇḍaprasthebhyaḥ
Genitivekuṇḍaprasthasya kuṇḍaprasthayoḥ kuṇḍaprasthānām
Locativekuṇḍaprasthe kuṇḍaprasthayoḥ kuṇḍaprastheṣu

Compound kuṇḍaprastha -

Adverb -kuṇḍaprastham -kuṇḍaprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria