सुबन्तावली ?कुण्डप्रस्थ

Roma

पुमान्एकद्विबहु
प्रथमाकुण्डप्रस्थः कुण्डप्रस्थौ कुण्डप्रस्थाः
सम्बोधनम्कुण्डप्रस्थ कुण्डप्रस्थौ कुण्डप्रस्थाः
द्वितीयाकुण्डप्रस्थम् कुण्डप्रस्थौ कुण्डप्रस्थान्
तृतीयाकुण्डप्रस्थेन कुण्डप्रस्थाभ्याम् कुण्डप्रस्थैः कुण्डप्रस्थेभिः
चतुर्थीकुण्डप्रस्थाय कुण्डप्रस्थाभ्याम् कुण्डप्रस्थेभ्यः
पञ्चमीकुण्डप्रस्थात् कुण्डप्रस्थाभ्याम् कुण्डप्रस्थेभ्यः
षष्ठीकुण्डप्रस्थस्य कुण्डप्रस्थयोः कुण्डप्रस्थानाम्
सप्तमीकुण्डप्रस्थे कुण्डप्रस्थयोः कुण्डप्रस्थेषु

समास कुण्डप्रस्थ

अव्यय ॰कुण्डप्रस्थम् ॰कुण्डप्रस्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria