Declension table of ?kuṇḍajaṭhara

Deva

MasculineSingularDualPlural
Nominativekuṇḍajaṭharaḥ kuṇḍajaṭharau kuṇḍajaṭharāḥ
Vocativekuṇḍajaṭhara kuṇḍajaṭharau kuṇḍajaṭharāḥ
Accusativekuṇḍajaṭharam kuṇḍajaṭharau kuṇḍajaṭharān
Instrumentalkuṇḍajaṭhareṇa kuṇḍajaṭharābhyām kuṇḍajaṭharaiḥ kuṇḍajaṭharebhiḥ
Dativekuṇḍajaṭharāya kuṇḍajaṭharābhyām kuṇḍajaṭharebhyaḥ
Ablativekuṇḍajaṭharāt kuṇḍajaṭharābhyām kuṇḍajaṭharebhyaḥ
Genitivekuṇḍajaṭharasya kuṇḍajaṭharayoḥ kuṇḍajaṭharāṇām
Locativekuṇḍajaṭhare kuṇḍajaṭharayoḥ kuṇḍajaṭhareṣu

Compound kuṇḍajaṭhara -

Adverb -kuṇḍajaṭharam -kuṇḍajaṭharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria