सुबन्तावली ?कुण्डजठर

Roma

पुमान्एकद्विबहु
प्रथमाकुण्डजठरः कुण्डजठरौ कुण्डजठराः
सम्बोधनम्कुण्डजठर कुण्डजठरौ कुण्डजठराः
द्वितीयाकुण्डजठरम् कुण्डजठरौ कुण्डजठरान्
तृतीयाकुण्डजठरेण कुण्डजठराभ्याम् कुण्डजठरैः कुण्डजठरेभिः
चतुर्थीकुण्डजठराय कुण्डजठराभ्याम् कुण्डजठरेभ्यः
पञ्चमीकुण्डजठरात् कुण्डजठराभ्याम् कुण्डजठरेभ्यः
षष्ठीकुण्डजठरस्य कुण्डजठरयोः कुण्डजठराणाम्
सप्तमीकुण्डजठरे कुण्डजठरयोः कुण्डजठरेषु

समास कुण्डजठर

अव्यय ॰कुण्डजठरम् ॰कुण्डजठरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria