Declension table of kuṇḍa

Deva

MasculineSingularDualPlural
Nominativekuṇḍaḥ kuṇḍau kuṇḍāḥ
Vocativekuṇḍa kuṇḍau kuṇḍāḥ
Accusativekuṇḍam kuṇḍau kuṇḍān
Instrumentalkuṇḍena kuṇḍābhyām kuṇḍaiḥ kuṇḍebhiḥ
Dativekuṇḍāya kuṇḍābhyām kuṇḍebhyaḥ
Ablativekuṇḍāt kuṇḍābhyām kuṇḍebhyaḥ
Genitivekuṇḍasya kuṇḍayoḥ kuṇḍānām
Locativekuṇḍe kuṇḍayoḥ kuṇḍeṣu

Compound kuṇḍa -

Adverb -kuṇḍam -kuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria