Declension table of ?kuḍmalāgradanta

Deva

NeuterSingularDualPlural
Nominativekuḍmalāgradantam kuḍmalāgradante kuḍmalāgradantāni
Vocativekuḍmalāgradanta kuḍmalāgradante kuḍmalāgradantāni
Accusativekuḍmalāgradantam kuḍmalāgradante kuḍmalāgradantāni
Instrumentalkuḍmalāgradantena kuḍmalāgradantābhyām kuḍmalāgradantaiḥ
Dativekuḍmalāgradantāya kuḍmalāgradantābhyām kuḍmalāgradantebhyaḥ
Ablativekuḍmalāgradantāt kuḍmalāgradantābhyām kuḍmalāgradantebhyaḥ
Genitivekuḍmalāgradantasya kuḍmalāgradantayoḥ kuḍmalāgradantānām
Locativekuḍmalāgradante kuḍmalāgradantayoḥ kuḍmalāgradanteṣu

Compound kuḍmalāgradanta -

Adverb -kuḍmalāgradantam -kuḍmalāgradantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria