सुबन्तावली ?कुड्मलाग्रदन्त

Roma

नपुंसकम्एकद्विबहु
प्रथमाकुड्मलाग्रदन्तम् कुड्मलाग्रदन्ते कुड्मलाग्रदन्तानि
सम्बोधनम्कुड्मलाग्रदन्त कुड्मलाग्रदन्ते कुड्मलाग्रदन्तानि
द्वितीयाकुड्मलाग्रदन्तम् कुड्मलाग्रदन्ते कुड्मलाग्रदन्तानि
तृतीयाकुड्मलाग्रदन्तेन कुड्मलाग्रदन्ताभ्याम् कुड्मलाग्रदन्तैः
चतुर्थीकुड्मलाग्रदन्ताय कुड्मलाग्रदन्ताभ्याम् कुड्मलाग्रदन्तेभ्यः
पञ्चमीकुड्मलाग्रदन्तात् कुड्मलाग्रदन्ताभ्याम् कुड्मलाग्रदन्तेभ्यः
षष्ठीकुड्मलाग्रदन्तस्य कुड्मलाग्रदन्तयोः कुड्मलाग्रदन्तानाम्
सप्तमीकुड्मलाग्रदन्ते कुड्मलाग्रदन्तयोः कुड्मलाग्रदन्तेषु

समास कुड्मलाग्रदन्त

अव्यय ॰कुड्मलाग्रदन्तम् ॰कुड्मलाग्रदन्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria