Declension table of krodhavaśa

Deva

MasculineSingularDualPlural
Nominativekrodhavaśaḥ krodhavaśau krodhavaśāḥ
Vocativekrodhavaśa krodhavaśau krodhavaśāḥ
Accusativekrodhavaśam krodhavaśau krodhavaśān
Instrumentalkrodhavaśena krodhavaśābhyām krodhavaśaiḥ krodhavaśebhiḥ
Dativekrodhavaśāya krodhavaśābhyām krodhavaśebhyaḥ
Ablativekrodhavaśāt krodhavaśābhyām krodhavaśebhyaḥ
Genitivekrodhavaśasya krodhavaśayoḥ krodhavaśānām
Locativekrodhavaśe krodhavaśayoḥ krodhavaśeṣu

Compound krodhavaśa -

Adverb -krodhavaśam -krodhavaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria