Declension table of ?krodhasamanvita

Deva

NeuterSingularDualPlural
Nominativekrodhasamanvitam krodhasamanvite krodhasamanvitāni
Vocativekrodhasamanvita krodhasamanvite krodhasamanvitāni
Accusativekrodhasamanvitam krodhasamanvite krodhasamanvitāni
Instrumentalkrodhasamanvitena krodhasamanvitābhyām krodhasamanvitaiḥ
Dativekrodhasamanvitāya krodhasamanvitābhyām krodhasamanvitebhyaḥ
Ablativekrodhasamanvitāt krodhasamanvitābhyām krodhasamanvitebhyaḥ
Genitivekrodhasamanvitasya krodhasamanvitayoḥ krodhasamanvitānām
Locativekrodhasamanvite krodhasamanvitayoḥ krodhasamanviteṣu

Compound krodhasamanvita -

Adverb -krodhasamanvitam -krodhasamanvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria