सुबन्तावली ?क्रोधसमन्वित

Roma

नपुंसकम्एकद्विबहु
प्रथमाक्रोधसमन्वितम् क्रोधसमन्विते क्रोधसमन्वितानि
सम्बोधनम्क्रोधसमन्वित क्रोधसमन्विते क्रोधसमन्वितानि
द्वितीयाक्रोधसमन्वितम् क्रोधसमन्विते क्रोधसमन्वितानि
तृतीयाक्रोधसमन्वितेन क्रोधसमन्विताभ्याम् क्रोधसमन्वितैः
चतुर्थीक्रोधसमन्विताय क्रोधसमन्विताभ्याम् क्रोधसमन्वितेभ्यः
पञ्चमीक्रोधसमन्वितात् क्रोधसमन्विताभ्याम् क्रोधसमन्वितेभ्यः
षष्ठीक्रोधसमन्वितस्य क्रोधसमन्वितयोः क्रोधसमन्वितानाम्
सप्तमीक्रोधसमन्विते क्रोधसमन्वितयोः क्रोधसमन्वितेषु

समास क्रोधसमन्वित

अव्यय ॰क्रोधसमन्वितम् ॰क्रोधसमन्वितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria