Declension table of ?krauñcabradhna

Deva

MasculineSingularDualPlural
Nominativekrauñcabradhnaḥ krauñcabradhnau krauñcabradhnāḥ
Vocativekrauñcabradhna krauñcabradhnau krauñcabradhnāḥ
Accusativekrauñcabradhnam krauñcabradhnau krauñcabradhnān
Instrumentalkrauñcabradhnena krauñcabradhnābhyām krauñcabradhnaiḥ krauñcabradhnebhiḥ
Dativekrauñcabradhnāya krauñcabradhnābhyām krauñcabradhnebhyaḥ
Ablativekrauñcabradhnāt krauñcabradhnābhyām krauñcabradhnebhyaḥ
Genitivekrauñcabradhnasya krauñcabradhnayoḥ krauñcabradhnānām
Locativekrauñcabradhne krauñcabradhnayoḥ krauñcabradhneṣu

Compound krauñcabradhna -

Adverb -krauñcabradhnam -krauñcabradhnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria