सुबन्तावली ?क्रौञ्चब्रध्न

Roma

पुमान्एकद्विबहु
प्रथमाक्रौञ्चब्रध्नः क्रौञ्चब्रध्नौ क्रौञ्चब्रध्नाः
सम्बोधनम्क्रौञ्चब्रध्न क्रौञ्चब्रध्नौ क्रौञ्चब्रध्नाः
द्वितीयाक्रौञ्चब्रध्नम् क्रौञ्चब्रध्नौ क्रौञ्चब्रध्नान्
तृतीयाक्रौञ्चब्रध्नेन क्रौञ्चब्रध्नाभ्याम् क्रौञ्चब्रध्नैः क्रौञ्चब्रध्नेभिः
चतुर्थीक्रौञ्चब्रध्नाय क्रौञ्चब्रध्नाभ्याम् क्रौञ्चब्रध्नेभ्यः
पञ्चमीक्रौञ्चब्रध्नात् क्रौञ्चब्रध्नाभ्याम् क्रौञ्चब्रध्नेभ्यः
षष्ठीक्रौञ्चब्रध्नस्य क्रौञ्चब्रध्नयोः क्रौञ्चब्रध्नानाम्
सप्तमीक्रौञ्चब्रध्ने क्रौञ्चब्रध्नयोः क्रौञ्चब्रध्नेषु

समास क्रौञ्चब्रध्न

अव्यय ॰क्रौञ्चब्रध्नम् ॰क्रौञ्चब्रध्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria