Declension table of krauñca

Deva

NeuterSingularDualPlural
Nominativekrauñcam krauñce krauñcāni
Vocativekrauñca krauñce krauñcāni
Accusativekrauñcam krauñce krauñcāni
Instrumentalkrauñcena krauñcābhyām krauñcaiḥ
Dativekrauñcāya krauñcābhyām krauñcebhyaḥ
Ablativekrauñcāt krauñcābhyām krauñcebhyaḥ
Genitivekrauñcasya krauñcayoḥ krauñcānām
Locativekrauñce krauñcayoḥ krauñceṣu

Compound krauñca -

Adverb -krauñcam -krauñcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria