Declension table of ?kratuvikrayin

Deva

MasculineSingularDualPlural
Nominativekratuvikrayī kratuvikrayiṇau kratuvikrayiṇaḥ
Vocativekratuvikrayin kratuvikrayiṇau kratuvikrayiṇaḥ
Accusativekratuvikrayiṇam kratuvikrayiṇau kratuvikrayiṇaḥ
Instrumentalkratuvikrayiṇā kratuvikrayibhyām kratuvikrayibhiḥ
Dativekratuvikrayiṇe kratuvikrayibhyām kratuvikrayibhyaḥ
Ablativekratuvikrayiṇaḥ kratuvikrayibhyām kratuvikrayibhyaḥ
Genitivekratuvikrayiṇaḥ kratuvikrayiṇoḥ kratuvikrayiṇām
Locativekratuvikrayiṇi kratuvikrayiṇoḥ kratuvikrayiṣu

Compound kratuvikrayi -

Adverb -kratuvikrayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria