सुबन्तावली ?क्रतुविक्रयिन्

Roma

पुमान्एकद्विबहु
प्रथमाक्रतुविक्रयी क्रतुविक्रयिणौ क्रतुविक्रयिणः
सम्बोधनम्क्रतुविक्रयिन् क्रतुविक्रयिणौ क्रतुविक्रयिणः
द्वितीयाक्रतुविक्रयिणम् क्रतुविक्रयिणौ क्रतुविक्रयिणः
तृतीयाक्रतुविक्रयिणा क्रतुविक्रयिभ्याम् क्रतुविक्रयिभिः
चतुर्थीक्रतुविक्रयिणे क्रतुविक्रयिभ्याम् क्रतुविक्रयिभ्यः
पञ्चमीक्रतुविक्रयिणः क्रतुविक्रयिभ्याम् क्रतुविक्रयिभ्यः
षष्ठीक्रतुविक्रयिणः क्रतुविक्रयिणोः क्रतुविक्रयिणाम्
सप्तमीक्रतुविक्रयिणि क्रतुविक्रयिणोः क्रतुविक्रयिषु

समास क्रतुविक्रयि

अव्यय ॰क्रतुविक्रयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria