Declension table of ?kramākrānta

Deva

MasculineSingularDualPlural
Nominativekramākrāntaḥ kramākrāntau kramākrāntāḥ
Vocativekramākrānta kramākrāntau kramākrāntāḥ
Accusativekramākrāntam kramākrāntau kramākrāntān
Instrumentalkramākrāntena kramākrāntābhyām kramākrāntaiḥ kramākrāntebhiḥ
Dativekramākrāntāya kramākrāntābhyām kramākrāntebhyaḥ
Ablativekramākrāntāt kramākrāntābhyām kramākrāntebhyaḥ
Genitivekramākrāntasya kramākrāntayoḥ kramākrāntānām
Locativekramākrānte kramākrāntayoḥ kramākrānteṣu

Compound kramākrānta -

Adverb -kramākrāntam -kramākrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria