सुबन्तावली ?क्रमाक्रान्त

Roma

पुमान्एकद्विबहु
प्रथमाक्रमाक्रान्तः क्रमाक्रान्तौ क्रमाक्रान्ताः
सम्बोधनम्क्रमाक्रान्त क्रमाक्रान्तौ क्रमाक्रान्ताः
द्वितीयाक्रमाक्रान्तम् क्रमाक्रान्तौ क्रमाक्रान्तान्
तृतीयाक्रमाक्रान्तेन क्रमाक्रान्ताभ्याम् क्रमाक्रान्तैः क्रमाक्रान्तेभिः
चतुर्थीक्रमाक्रान्ताय क्रमाक्रान्ताभ्याम् क्रमाक्रान्तेभ्यः
पञ्चमीक्रमाक्रान्तात् क्रमाक्रान्ताभ्याम् क्रमाक्रान्तेभ्यः
षष्ठीक्रमाक्रान्तस्य क्रमाक्रान्तयोः क्रमाक्रान्तानाम्
सप्तमीक्रमाक्रान्ते क्रमाक्रान्तयोः क्रमाक्रान्तेषु

समास क्रमाक्रान्त

अव्यय ॰क्रमाक्रान्तम् ॰क्रमाक्रान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria