Declension table of ?krakacatvac

Deva

MasculineSingularDualPlural
Nominativekrakacatvaṅ krakacatvañcau krakacatvañcaḥ
Vocativekrakacatvaṅ krakacatvañcau krakacatvañcaḥ
Accusativekrakacatvañcam krakacatvañcau krakacatūcaḥ
Instrumentalkrakacatūcā krakacatvagbhyām krakacatvagbhiḥ
Dativekrakacatūce krakacatvagbhyām krakacatvagbhyaḥ
Ablativekrakacatūcaḥ krakacatvagbhyām krakacatvagbhyaḥ
Genitivekrakacatūcaḥ krakacatūcoḥ krakacatūcām
Locativekrakacatūci krakacatūcoḥ krakacatvakṣu

Compound krakacatvak -

Adverb -krakacatvaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria