सुबन्तावली ?क्रकचत्वच्

Roma

पुमान्एकद्विबहु
प्रथमाक्रकचत्वङ् क्रकचत्वञ्चौ क्रकचत्वञ्चः
सम्बोधनम्क्रकचत्वङ् क्रकचत्वञ्चौ क्रकचत्वञ्चः
द्वितीयाक्रकचत्वञ्चम् क्रकचत्वञ्चौ क्रकचतूचः
तृतीयाक्रकचतूचा क्रकचत्वग्भ्याम् क्रकचत्वग्भिः
चतुर्थीक्रकचतूचे क्रकचत्वग्भ्याम् क्रकचत्वग्भ्यः
पञ्चमीक्रकचतूचः क्रकचत्वग्भ्याम् क्रकचत्वग्भ्यः
षष्ठीक्रकचतूचः क्रकचतूचोः क्रकचतूचाम्
सप्तमीक्रकचतूचि क्रकचतूचोः क्रकचत्वक्षु

समास क्रकचत्वक्

अव्यय ॰क्रकचत्वङ्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria