Declension table of kilbiṣa

Deva

NeuterSingularDualPlural
Nominativekilbiṣam kilbiṣe kilbiṣāṇi
Vocativekilbiṣa kilbiṣe kilbiṣāṇi
Accusativekilbiṣam kilbiṣe kilbiṣāṇi
Instrumentalkilbiṣeṇa kilbiṣābhyām kilbiṣaiḥ
Dativekilbiṣāya kilbiṣābhyām kilbiṣebhyaḥ
Ablativekilbiṣāt kilbiṣābhyām kilbiṣebhyaḥ
Genitivekilbiṣasya kilbiṣayoḥ kilbiṣāṇām
Locativekilbiṣe kilbiṣayoḥ kilbiṣeṣu

Compound kilbiṣa -

Adverb -kilbiṣam -kilbiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria