Declension table of ?kīravarṇaka

Deva

NeuterSingularDualPlural
Nominativekīravarṇakam kīravarṇake kīravarṇakāni
Vocativekīravarṇaka kīravarṇake kīravarṇakāni
Accusativekīravarṇakam kīravarṇake kīravarṇakāni
Instrumentalkīravarṇakena kīravarṇakābhyām kīravarṇakaiḥ
Dativekīravarṇakāya kīravarṇakābhyām kīravarṇakebhyaḥ
Ablativekīravarṇakāt kīravarṇakābhyām kīravarṇakebhyaḥ
Genitivekīravarṇakasya kīravarṇakayoḥ kīravarṇakānām
Locativekīravarṇake kīravarṇakayoḥ kīravarṇakeṣu

Compound kīravarṇaka -

Adverb -kīravarṇakam -kīravarṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria