सुबन्तावली ?कीरवर्णक

Roma

नपुंसकम्एकद्विबहु
प्रथमाकीरवर्णकम् कीरवर्णके कीरवर्णकानि
सम्बोधनम्कीरवर्णक कीरवर्णके कीरवर्णकानि
द्वितीयाकीरवर्णकम् कीरवर्णके कीरवर्णकानि
तृतीयाकीरवर्णकेन कीरवर्णकाभ्याम् कीरवर्णकैः
चतुर्थीकीरवर्णकाय कीरवर्णकाभ्याम् कीरवर्णकेभ्यः
पञ्चमीकीरवर्णकात् कीरवर्णकाभ्याम् कीरवर्णकेभ्यः
षष्ठीकीरवर्णकस्य कीरवर्णकयोः कीरवर्णकानाम्
सप्तमीकीरवर्णके कीरवर्णकयोः कीरवर्णकेषु

समास कीरवर्णक

अव्यय ॰कीरवर्णकम् ॰कीरवर्णकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria