Declension table of ?kiñcitprāṇa

Deva

MasculineSingularDualPlural
Nominativekiñcitprāṇaḥ kiñcitprāṇau kiñcitprāṇāḥ
Vocativekiñcitprāṇa kiñcitprāṇau kiñcitprāṇāḥ
Accusativekiñcitprāṇam kiñcitprāṇau kiñcitprāṇān
Instrumentalkiñcitprāṇena kiñcitprāṇābhyām kiñcitprāṇaiḥ kiñcitprāṇebhiḥ
Dativekiñcitprāṇāya kiñcitprāṇābhyām kiñcitprāṇebhyaḥ
Ablativekiñcitprāṇāt kiñcitprāṇābhyām kiñcitprāṇebhyaḥ
Genitivekiñcitprāṇasya kiñcitprāṇayoḥ kiñcitprāṇānām
Locativekiñcitprāṇe kiñcitprāṇayoḥ kiñcitprāṇeṣu

Compound kiñcitprāṇa -

Adverb -kiñcitprāṇam -kiñcitprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria