सुबन्तावली ?किञ्चित्प्राण

Roma

पुमान्एकद्विबहु
प्रथमाकिञ्चित्प्राणः किञ्चित्प्राणौ किञ्चित्प्राणाः
सम्बोधनम्किञ्चित्प्राण किञ्चित्प्राणौ किञ्चित्प्राणाः
द्वितीयाकिञ्चित्प्राणम् किञ्चित्प्राणौ किञ्चित्प्राणान्
तृतीयाकिञ्चित्प्राणेन किञ्चित्प्राणाभ्याम् किञ्चित्प्राणैः किञ्चित्प्राणेभिः
चतुर्थीकिञ्चित्प्राणाय किञ्चित्प्राणाभ्याम् किञ्चित्प्राणेभ्यः
पञ्चमीकिञ्चित्प्राणात् किञ्चित्प्राणाभ्याम् किञ्चित्प्राणेभ्यः
षष्ठीकिञ्चित्प्राणस्य किञ्चित्प्राणयोः किञ्चित्प्राणानाम्
सप्तमीकिञ्चित्प्राणे किञ्चित्प्राणयोः किञ्चित्प्राणेषु

समास किञ्चित्प्राण

अव्यय ॰किञ्चित्प्राणम् ॰किञ्चित्प्राणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria