Declension table of ?kharaśāka

Deva

MasculineSingularDualPlural
Nominativekharaśākaḥ kharaśākau kharaśākāḥ
Vocativekharaśāka kharaśākau kharaśākāḥ
Accusativekharaśākam kharaśākau kharaśākān
Instrumentalkharaśākena kharaśākābhyām kharaśākaiḥ kharaśākebhiḥ
Dativekharaśākāya kharaśākābhyām kharaśākebhyaḥ
Ablativekharaśākāt kharaśākābhyām kharaśākebhyaḥ
Genitivekharaśākasya kharaśākayoḥ kharaśākānām
Locativekharaśāke kharaśākayoḥ kharaśākeṣu

Compound kharaśāka -

Adverb -kharaśākam -kharaśākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria