सुबन्तावली ?खरशाक

Roma

पुमान्एकद्विबहु
प्रथमाखरशाकः खरशाकौ खरशाकाः
सम्बोधनम्खरशाक खरशाकौ खरशाकाः
द्वितीयाखरशाकम् खरशाकौ खरशाकान्
तृतीयाखरशाकेन खरशाकाभ्याम् खरशाकैः खरशाकेभिः
चतुर्थीखरशाकाय खरशाकाभ्याम् खरशाकेभ्यः
पञ्चमीखरशाकात् खरशाकाभ्याम् खरशाकेभ्यः
षष्ठीखरशाकस्य खरशाकयोः खरशाकानाम्
सप्तमीखरशाके खरशाकयोः खरशाकेषु

समास खरशाक

अव्यय ॰खरशाकम् ॰खरशाकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria