Declension table of ?khanati

Deva

MasculineSingularDualPlural
Nominativekhanatiḥ khanatī khanatayaḥ
Vocativekhanate khanatī khanatayaḥ
Accusativekhanatim khanatī khanatīn
Instrumentalkhanatinā khanatibhyām khanatibhiḥ
Dativekhanataye khanatibhyām khanatibhyaḥ
Ablativekhanateḥ khanatibhyām khanatibhyaḥ
Genitivekhanateḥ khanatyoḥ khanatīnām
Locativekhanatau khanatyoḥ khanatiṣu

Compound khanati -

Adverb -khanati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria