सुबन्तावली ?खनति

Roma

पुमान्एकद्विबहु
प्रथमाखनतिः खनती खनतयः
सम्बोधनम्खनते खनती खनतयः
द्वितीयाखनतिम् खनती खनतीन्
तृतीयाखनतिना खनतिभ्याम् खनतिभिः
चतुर्थीखनतये खनतिभ्याम् खनतिभ्यः
पञ्चमीखनतेः खनतिभ्याम् खनतिभ्यः
षष्ठीखनतेः खनत्योः खनतीनाम्
सप्तमीखनतौ खनत्योः खनतिषु

समास खनति

अव्यय ॰खनति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria