Declension table of ?kaumudīvṛkṣa

Deva

MasculineSingularDualPlural
Nominativekaumudīvṛkṣaḥ kaumudīvṛkṣau kaumudīvṛkṣāḥ
Vocativekaumudīvṛkṣa kaumudīvṛkṣau kaumudīvṛkṣāḥ
Accusativekaumudīvṛkṣam kaumudīvṛkṣau kaumudīvṛkṣān
Instrumentalkaumudīvṛkṣeṇa kaumudīvṛkṣābhyām kaumudīvṛkṣaiḥ kaumudīvṛkṣebhiḥ
Dativekaumudīvṛkṣāya kaumudīvṛkṣābhyām kaumudīvṛkṣebhyaḥ
Ablativekaumudīvṛkṣāt kaumudīvṛkṣābhyām kaumudīvṛkṣebhyaḥ
Genitivekaumudīvṛkṣasya kaumudīvṛkṣayoḥ kaumudīvṛkṣāṇām
Locativekaumudīvṛkṣe kaumudīvṛkṣayoḥ kaumudīvṛkṣeṣu

Compound kaumudīvṛkṣa -

Adverb -kaumudīvṛkṣam -kaumudīvṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria