सुबन्तावली ?कौमुदीवृक्ष

Roma

पुमान्एकद्विबहु
प्रथमाकौमुदीवृक्षः कौमुदीवृक्षौ कौमुदीवृक्षाः
सम्बोधनम्कौमुदीवृक्ष कौमुदीवृक्षौ कौमुदीवृक्षाः
द्वितीयाकौमुदीवृक्षम् कौमुदीवृक्षौ कौमुदीवृक्षान्
तृतीयाकौमुदीवृक्षेण कौमुदीवृक्षाभ्याम् कौमुदीवृक्षैः कौमुदीवृक्षेभिः
चतुर्थीकौमुदीवृक्षाय कौमुदीवृक्षाभ्याम् कौमुदीवृक्षेभ्यः
पञ्चमीकौमुदीवृक्षात् कौमुदीवृक्षाभ्याम् कौमुदीवृक्षेभ्यः
षष्ठीकौमुदीवृक्षस्य कौमुदीवृक्षयोः कौमुदीवृक्षाणाम्
सप्तमीकौमुदीवृक्षे कौमुदीवृक्षयोः कौमुदीवृक्षेषु

समास कौमुदीवृक्ष

अव्यय ॰कौमुदीवृक्षम् ॰कौमुदीवृक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria