Declension table of kathodghāta

Deva

MasculineSingularDualPlural
Nominativekathodghātaḥ kathodghātau kathodghātāḥ
Vocativekathodghāta kathodghātau kathodghātāḥ
Accusativekathodghātam kathodghātau kathodghātān
Instrumentalkathodghātena kathodghātābhyām kathodghātaiḥ kathodghātebhiḥ
Dativekathodghātāya kathodghātābhyām kathodghātebhyaḥ
Ablativekathodghātāt kathodghātābhyām kathodghātebhyaḥ
Genitivekathodghātasya kathodghātayoḥ kathodghātānām
Locativekathodghāte kathodghātayoḥ kathodghāteṣu

Compound kathodghāta -

Adverb -kathodghātam -kathodghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria