Declension table of kathanīya

Deva

NeuterSingularDualPlural
Nominativekathanīyam kathanīye kathanīyāni
Vocativekathanīya kathanīye kathanīyāni
Accusativekathanīyam kathanīye kathanīyāni
Instrumentalkathanīyena kathanīyābhyām kathanīyaiḥ
Dativekathanīyāya kathanīyābhyām kathanīyebhyaḥ
Ablativekathanīyāt kathanīyābhyām kathanīyebhyaḥ
Genitivekathanīyasya kathanīyayoḥ kathanīyānām
Locativekathanīye kathanīyayoḥ kathanīyeṣu

Compound kathanīya -

Adverb -kathanīyam -kathanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria