Declension table of ?kathāmātrāvaśeṣitā

Deva

FeminineSingularDualPlural
Nominativekathāmātrāvaśeṣitā kathāmātrāvaśeṣite kathāmātrāvaśeṣitāḥ
Vocativekathāmātrāvaśeṣite kathāmātrāvaśeṣite kathāmātrāvaśeṣitāḥ
Accusativekathāmātrāvaśeṣitām kathāmātrāvaśeṣite kathāmātrāvaśeṣitāḥ
Instrumentalkathāmātrāvaśeṣitayā kathāmātrāvaśeṣitābhyām kathāmātrāvaśeṣitābhiḥ
Dativekathāmātrāvaśeṣitāyai kathāmātrāvaśeṣitābhyām kathāmātrāvaśeṣitābhyaḥ
Ablativekathāmātrāvaśeṣitāyāḥ kathāmātrāvaśeṣitābhyām kathāmātrāvaśeṣitābhyaḥ
Genitivekathāmātrāvaśeṣitāyāḥ kathāmātrāvaśeṣitayoḥ kathāmātrāvaśeṣitānām
Locativekathāmātrāvaśeṣitāyām kathāmātrāvaśeṣitayoḥ kathāmātrāvaśeṣitāsu

Adverb -kathāmātrāvaśeṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria