सुबन्तावली ?कथामात्रावशेषिता

Roma

स्त्रीएकद्विबहु
प्रथमाकथामात्रावशेषिता कथामात्रावशेषिते कथामात्रावशेषिताः
सम्बोधनम्कथामात्रावशेषिते कथामात्रावशेषिते कथामात्रावशेषिताः
द्वितीयाकथामात्रावशेषिताम् कथामात्रावशेषिते कथामात्रावशेषिताः
तृतीयाकथामात्रावशेषितया कथामात्रावशेषिताभ्याम् कथामात्रावशेषिताभिः
चतुर्थीकथामात्रावशेषितायै कथामात्रावशेषिताभ्याम् कथामात्रावशेषिताभ्यः
पञ्चमीकथामात्रावशेषितायाः कथामात्रावशेषिताभ्याम् कथामात्रावशेषिताभ्यः
षष्ठीकथामात्रावशेषितायाः कथामात्रावशेषितयोः कथामात्रावशेषितानाम्
सप्तमीकथामात्रावशेषितायाम् कथामात्रावशेषितयोः कथामात्रावशेषितासु

अव्यय ॰कथामात्रावशेषितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria