Declension table of ?kathaṅkarman

Deva

NeuterSingularDualPlural
Nominativekathaṅkarma kathaṅkarmaṇī kathaṅkarmāṇi
Vocativekathaṅkarman kathaṅkarma kathaṅkarmaṇī kathaṅkarmāṇi
Accusativekathaṅkarma kathaṅkarmaṇī kathaṅkarmāṇi
Instrumentalkathaṅkarmaṇā kathaṅkarmabhyām kathaṅkarmabhiḥ
Dativekathaṅkarmaṇe kathaṅkarmabhyām kathaṅkarmabhyaḥ
Ablativekathaṅkarmaṇaḥ kathaṅkarmabhyām kathaṅkarmabhyaḥ
Genitivekathaṅkarmaṇaḥ kathaṅkarmaṇoḥ kathaṅkarmaṇām
Locativekathaṅkarmaṇi kathaṅkarmaṇoḥ kathaṅkarmasu

Compound kathaṅkarma -

Adverb -kathaṅkarma -kathaṅkarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria