सुबन्तावली ?कथङ्कर्मन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाकथङ्कर्म कथङ्कर्मणी कथङ्कर्माणि
सम्बोधनम्कथङ्कर्मन् कथङ्कर्म कथङ्कर्मणी कथङ्कर्माणि
द्वितीयाकथङ्कर्म कथङ्कर्मणी कथङ्कर्माणि
तृतीयाकथङ्कर्मणा कथङ्कर्मभ्याम् कथङ्कर्मभिः
चतुर्थीकथङ्कर्मणे कथङ्कर्मभ्याम् कथङ्कर्मभ्यः
पञ्चमीकथङ्कर्मणः कथङ्कर्मभ्याम् कथङ्कर्मभ्यः
षष्ठीकथङ्कर्मणः कथङ्कर्मणोः कथङ्कर्मणाम्
सप्तमीकथङ्कर्मणि कथङ्कर्मणोः कथङ्कर्मसु

समास कथङ्कर्म

अव्यय ॰कथङ्कर्म ॰कथङ्कर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria