Declension table of ?kathañjātīyaka

Deva

NeuterSingularDualPlural
Nominativekathañjātīyakam kathañjātīyake kathañjātīyakāni
Vocativekathañjātīyaka kathañjātīyake kathañjātīyakāni
Accusativekathañjātīyakam kathañjātīyake kathañjātīyakāni
Instrumentalkathañjātīyakena kathañjātīyakābhyām kathañjātīyakaiḥ
Dativekathañjātīyakāya kathañjātīyakābhyām kathañjātīyakebhyaḥ
Ablativekathañjātīyakāt kathañjātīyakābhyām kathañjātīyakebhyaḥ
Genitivekathañjātīyakasya kathañjātīyakayoḥ kathañjātīyakānām
Locativekathañjātīyake kathañjātīyakayoḥ kathañjātīyakeṣu

Compound kathañjātīyaka -

Adverb -kathañjātīyakam -kathañjātīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria